Original

अमर्षपूर्णस्त्वतिचित्रयोधी शरासनी काञ्चनवर्मधारी ।सुदर्शनः सात्यकिमापतन्तं न्यवारयद्राजवरः प्रसह्य ॥ ६ ॥

Segmented

अमर्ष-पूर्णः तु अति चित्र-योधी शरासनी काञ्चन-वर्म-धारी सुदर्शनः सात्यकिम् आपतन्तम् न्यवारयद् राज-वरः प्रसह्य

Analysis

Word Lemma Parse
अमर्ष अमर्ष pos=n,comp=y
पूर्णः पृ pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
अति अति pos=i
चित्र चित्र pos=a,comp=y
योधी योधिन् pos=a,g=m,c=1,n=s
शरासनी शरासनिन् pos=a,g=m,c=1,n=s
काञ्चन काञ्चन pos=n,comp=y
वर्म वर्मन् pos=n,comp=y
धारी धारिन् pos=a,g=m,c=1,n=s
सुदर्शनः सुदर्शन pos=n,g=m,c=1,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
न्यवारयद् निवारय् pos=v,p=3,n=s,l=lan
राज राजन् pos=n,comp=y
वरः वर pos=n,g=m,c=1,n=s
प्रसह्य प्रसह् pos=vi