Original

असह्यविक्रान्तमदीनसत्त्वं सर्वे गणा भारत दुर्विषह्यम् ।सहस्रनेत्रप्रतिमप्रभावं दिवीव सूर्यं जलदव्यपाये ॥ ५ ॥

Segmented

असह्य-विक्रान्तम् अदीन-सत्त्वम् सर्वे गणा भारत दुर्विषह्यम् सहस्रनेत्र-प्रतिम-प्रभावम् दिवि इव सूर्यम् जलद-व्यपाये

Analysis

Word Lemma Parse
असह्य असह्य pos=a,comp=y
विक्रान्तम् विक्रम् pos=va,g=m,c=2,n=s,f=part
अदीन अदीन pos=a,comp=y
सत्त्वम् सत्त्व pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
गणा गण pos=n,g=m,c=1,n=p
भारत भारत pos=n,g=m,c=8,n=s
दुर्विषह्यम् दुर्विषह्य pos=a,g=m,c=2,n=s
सहस्रनेत्र सहस्रनेत्र pos=n,comp=y
प्रतिम प्रतिम pos=a,comp=y
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s
दिवि दिव् pos=n,g=,c=7,n=s
इव इव pos=i
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
जलद जलद pos=n,comp=y
व्यपाये व्यपाय pos=n,g=m,c=7,n=s