Original

तं यान्तमश्वैः शशिशङ्खवर्णैर्विगाह्य सैन्यं पुरुषप्रवीरम् ।नाशक्नुवन्वारयितुं समन्तादादित्यरश्मिप्रतिमं नराग्र्यम् ॥ ४ ॥

Segmented

तम् यान्तम् अश्वैः शशि-शङ्ख-वर्णैः विगाह्य सैन्यम् पुरुष-प्रवीरम् न अशक्नुवन् वारयितुम् समन्ताद् आदित्य-रश्मि-प्रतिमम् नर-अग्र्यम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
अश्वैः अश्व pos=n,g=m,c=3,n=p
शशि शशिन् pos=n,comp=y
शङ्ख शङ्ख pos=n,comp=y
वर्णैः वर्ण pos=n,g=m,c=3,n=p
विगाह्य विगाह् pos=vi
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
पुरुष पुरुष pos=n,comp=y
प्रवीरम् प्रवीर pos=n,g=n,c=2,n=s
pos=i
अशक्नुवन् शक् pos=v,p=3,n=p,l=lan
वारयितुम् वारय् pos=vi
समन्ताद् समन्तात् pos=i
आदित्य आदित्य pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
प्रतिमम् प्रतिमा pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
अग्र्यम् अग्र्य pos=a,g=m,c=2,n=s