Original

तमेवमुक्त्वा शिनिपुंगवस्तदा महामृधे सोऽग्र्यधनुर्धरोऽरिहा ।किरन्समन्तात्सहसा शरान्बली समापतच्छ्येन इवामिषं यथा ॥ ३ ॥

Segmented

तम् एवम् उक्त्वा शिनिपुंगवः तदा महा-मृधे सो अग्र्य-धनुर्धरः अरि-हा किरन् समन्तात् सहसा शरान् बली समापतत् श्येनः इव आमिषम् यथा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
शिनिपुंगवः शिनिपुंगव pos=n,g=m,c=1,n=s
तदा तदा pos=i
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s
सो तद् pos=n,g=m,c=1,n=s
अग्र्य अग्र्य pos=a,comp=y
धनुर्धरः धनुर्धर pos=n,g=m,c=1,n=s
अरि अरि pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
किरन् कृ pos=va,g=m,c=1,n=s,f=part
समन्तात् समन्तात् pos=i
सहसा सहस् pos=n,g=n,c=3,n=s
शरान् शर pos=n,g=m,c=2,n=p
बली बलिन् pos=a,g=m,c=1,n=s
समापतत् समापत् pos=v,p=3,n=s,l=lan
श्येनः श्येन pos=n,g=m,c=1,n=s
इव इव pos=i
आमिषम् आमिष pos=n,g=n,c=2,n=s
यथा यथा pos=i