Original

निमित्तमात्रं वयमत्र सूत दग्धारयः केशवफल्गुनाभ्याम् ।हतान्निहन्मेह नरर्षभेण वयं सुरेशात्मसमुद्भवेन ॥ २ ॥

Segmented

निमित्त-मात्रम् वयम् अत्र सूत दग्ध-अरयः केशव-फल्गुनाभ्याम् हताम् निहन्म इह नर-ऋषभेण वयम् सुर-ईश-आत्म-समुद्भवेन

Analysis

Word Lemma Parse
निमित्त निमित्त pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p
अत्र अत्र pos=i
सूत सूत pos=n,g=m,c=8,n=s
दग्ध दह् pos=va,comp=y,f=part
अरयः अरि pos=n,g=m,c=1,n=p
केशव केशव pos=n,comp=y
फल्गुनाभ्याम् फल्गुन pos=n,g=m,c=3,n=d
हताम् हन् pos=va,g=m,c=2,n=p,f=part
निहन्म निहन् pos=v,p=1,n=p,l=lot
इह इह pos=i
नर नर pos=n,comp=y
ऋषभेण ऋषभ pos=n,g=m,c=3,n=s
वयम् मद् pos=n,g=,c=1,n=p
सुर सुर pos=n,comp=y
ईश ईश pos=n,comp=y
आत्म आत्मन् pos=n,comp=y
समुद्भवेन समुद्भव pos=n,g=m,c=3,n=s