Original

तत्तस्य विस्मापयनीयमग्र्यमपूजयन्योधवराः समेताः ।यद्वर्तमानानिषुगोचरेऽरीन्ददाह बाणैर्हुतभुग्यथैव ॥ १८ ॥

Segmented

तत् तस्य विस्मापयनीयम् अग्र्यम् अपूजयन् योध-वराः समेताः यद् वर्तमानान् इषु-गोचरे ऽरीन् ददाह बाणैः हुतभुग् यथा एव

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विस्मापयनीयम् विस्मापय् pos=va,g=n,c=2,n=s,f=krtya
अग्र्यम् अग्र्य pos=a,g=n,c=2,n=s
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan
योध योध pos=n,comp=y
वराः वर pos=a,g=m,c=1,n=p
समेताः समे pos=va,g=m,c=1,n=p,f=part
यद् यत् pos=i
वर्तमानान् वृत् pos=va,g=m,c=2,n=p,f=part
इषु इषु pos=n,comp=y
गोचरे गोचर pos=n,g=m,c=7,n=s
ऽरीन् अरि pos=n,g=m,c=2,n=p
ददाह दह् pos=v,p=3,n=s,l=lit
बाणैः बाण pos=n,g=m,c=3,n=p
हुतभुग् हुतभुज् pos=n,g=m,c=1,n=s
यथा यथा pos=i
एव एव pos=i