Original

ततो ययावर्जुनमेव येन निवार्य सैन्यं तव मार्गणौघैः ।सदश्वयुक्तेन रथेन निर्याल्लोकान्विसिस्मापयिषुर्नृवीरः ॥ १७ ॥

Segmented

ततो ययौ अर्जुनम् एव येन निवार्य सैन्यम् तव मार्गण-ओघैः सत्-अश्व-युक्तेन रथेन निर्याल् लोकान् विसिस्मापयिषुः नृ-वीरः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ययौ या pos=v,p=3,n=s,l=lit
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
एव एव pos=i
येन येन pos=i
निवार्य निवारय् pos=vi
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
मार्गण मार्गण pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
सत् सत् pos=a,comp=y
अश्व अश्व pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
रथेन रथ pos=n,g=m,c=3,n=s
निर्याल् निर्या pos=v,p=3,n=s,l=lun
लोकान् लोक pos=n,g=m,c=2,n=p
विसिस्मापयिषुः विसिस्मापयिषु pos=a,g=m,c=1,n=s
नृ नृ pos=n,comp=y
वीरः वीर pos=n,g=m,c=1,n=s