Original

सकुण्डलं पूर्णशशिप्रकाशं भ्राजिष्णु वक्त्रं निचकर्त देहात् ।यथा पुरा वज्रधरः प्रसह्य बलस्य संख्येऽतिबलस्य राजन् ॥ १५ ॥

Segmented

स कुण्डलम् पूर्ण-शशि-प्रकाशम् भ्राजिष्णु वक्त्रम् निचकर्त देहात् यथा पुरा वज्रधरः प्रसह्य बलस्य संख्ये अति बलस्य राजन्

Analysis

Word Lemma Parse
pos=i
कुण्डलम् कुण्डल pos=n,g=n,c=2,n=s
पूर्ण पूर्ण pos=a,comp=y
शशि शशिन् pos=n,comp=y
प्रकाशम् प्रकाश pos=n,g=n,c=2,n=s
भ्राजिष्णु भ्राजिष्णु pos=a,g=n,c=2,n=s
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s
निचकर्त निकृत् pos=v,p=3,n=s,l=lit
देहात् देह pos=n,g=n,c=5,n=s
यथा यथा pos=i
पुरा पुरा pos=i
वज्रधरः वज्रधर pos=n,g=m,c=1,n=s
प्रसह्य प्रसह् pos=vi
बलस्य बल pos=n,g=m,c=6,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
अति अति pos=i
बलस्य बल pos=n,g=m,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s