Original

अथास्य सूतस्य शिरो निकृत्य भल्लेन वज्राशनिसंनिभेन ।सुदर्शनस्यापि शिनिप्रवीरः क्षुरेण चिच्छेद शिरः प्रसह्य ॥ १४ ॥

Segmented

अथ अस्य सूतस्य शिरो निकृत्य भल्लेन वज्र-अशनि-संनिभेन

Analysis

Word Lemma Parse
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सूतस्य सूत pos=n,g=m,c=6,n=s
शिरो शिरस् pos=n,g=n,c=2,n=s
निकृत्य निकृत् pos=vi
भल्लेन भल्ल pos=n,g=m,c=3,n=s
वज्र वज्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
संनिभेन संनिभ pos=a,g=m,c=3,n=s