Original

तथा तु तेनाभिहतस्तरस्वी नप्ता शिनेरिन्द्रसमानवीर्यः ।सुदर्शनस्येषुगणैः सुतीक्ष्णैर्हयान्निहत्याशु ननाद नादम् ॥ १३ ॥

Segmented

तथा तु तेन अभिहतः तरस्वी नप्ता शिनेः इन्द्र-समान-वीर्यः सुदर्शनस्य इषु-गणैः सु तीक्ष्णैः हयान् निहत्य आशु ननाद नादम्

Analysis

Word Lemma Parse
तथा तथा pos=i
तु तु pos=i
तेन तद् pos=n,g=m,c=3,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
तरस्वी तरस्विन् pos=a,g=m,c=1,n=s
नप्ता नप्तृ pos=n,g=m,c=1,n=s
शिनेः शिनि pos=n,g=m,c=6,n=s
इन्द्र इन्द्र pos=n,comp=y
समान समान pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
सुदर्शनस्य सुदर्शन pos=n,g=m,c=6,n=s
इषु इषु pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
सु सु pos=i
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
हयान् हय pos=n,g=m,c=2,n=p
निहत्य निहन् pos=vi
आशु आशु pos=i
ननाद नद् pos=v,p=3,n=s,l=lit
नादम् नाद pos=n,g=m,c=2,n=s