Original

तथैव तस्यावनिपालपुत्रः संधाय बाणैरपरैर्ज्वलद्भिः ।आजघ्निवांस्तान्रजतप्रकाशांश्चतुर्भिरश्वांश्चतुरः प्रसह्य ॥ १२ ॥

Segmented

तथा एव तस्य अवनिपाल-पुत्रः संधाय बाणैः अपरैः ज्वलद्भिः आहन् तान् रजत-प्रकाशान् चतुर्भिः अश्वान् चतुरः प्रसह्य

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अवनिपाल अवनिपाल pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
संधाय संधा pos=vi
बाणैः बाण pos=n,g=m,c=3,n=p
अपरैः अपर pos=n,g=m,c=3,n=p
ज्वलद्भिः ज्वल् pos=va,g=m,c=3,n=p,f=part
आहन् आहन् pos=va,g=m,c=1,n=s,f=part
तान् तद् pos=n,g=m,c=2,n=p
रजत रजत pos=n,comp=y
प्रकाशान् प्रकाश pos=n,g=m,c=2,n=p
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
प्रसह्य प्रसह् pos=vi