Original

संप्रेक्ष्य बाणान्निहतांस्तदानीं सुदर्शनः सात्यकिबाणवेगैः ।क्रोधाद्दिधक्षन्निव तिग्मतेजाः शरानमुञ्चत्तपनीयचित्रान् ॥ १० ॥

Segmented

सम्प्रेक्ष्य बाणान् निहतान् तदानीम् सुदर्शनः सात्यकि-बाण-वेगैः क्रोधाद् दिधक्षन्न् इव तिग्मतेजाः शरान् अमुञ्चत् तपनीय-चित्रान्

Analysis

Word Lemma Parse
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
बाणान् बाण pos=n,g=m,c=2,n=p
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
तदानीम् तदानीम् pos=i
सुदर्शनः सुदर्शन pos=n,g=m,c=1,n=s
सात्यकि सात्यकि pos=n,comp=y
बाण बाण pos=n,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
दिधक्षन्न् दिधक्ष् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
तिग्मतेजाः तिग्मतेजस् pos=n,g=m,c=1,n=s
शरान् शर pos=n,g=m,c=2,n=p
अमुञ्चत् मुच् pos=v,p=3,n=s,l=lan
तपनीय तपनीय pos=n,comp=y
चित्रान् चित्र pos=a,g=m,c=2,n=p