Original

संजय उवाच ।द्रोणं स जित्वा पुरुषप्रवीरस्तथैव हार्दिक्यमुखांस्त्वदीयान् ।प्रहस्य सूतं वचनं बभाषे शिनिप्रवीरः कुरुपुंगवाग्र्य ॥ १ ॥

Segmented

संजय उवाच द्रोणम् स जित्वा पुरुष-प्रवीरः तथा एव हार्दिक्य-मुखान् त्वदीयान् प्रहस्य सूतम् वचनम् बभाषे शिनिप्रवीरः कुरु-पुंगव-अग्र्यैः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
जित्वा जि pos=vi
पुरुष पुरुष pos=n,comp=y
प्रवीरः प्रवीर pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
हार्दिक्य हार्दिक्य pos=n,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
त्वदीयान् त्वदीय pos=a,g=m,c=2,n=p
प्रहस्य प्रहस् pos=vi
सूतम् सूत pos=n,g=m,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
बभाषे भाष् pos=v,p=3,n=s,l=lit
शिनिप्रवीरः शिनिप्रवीर pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
पुंगव पुंगव pos=n,comp=y
अग्र्यैः अग्र्य pos=a,g=m,c=8,n=s