Original

समुत्पतन्ति वल्मीकाद्यथा क्रुद्धा महोरगाः ।तथा द्रोणरथाद्राजन्नुत्पतन्ति तनुच्छिदः ॥ ९ ॥

Segmented

समुत्पतन्ति वल्मीकाद् यथा क्रुद्धा महा-उरगाः तथा द्रोण-रथात् राजन्न् उत्पतन्ति तनु-छिदः

Analysis

Word Lemma Parse
समुत्पतन्ति समुत्पत् pos=v,p=3,n=p,l=lat
वल्मीकाद् वल्मीक pos=n,g=m,c=5,n=s
यथा यथा pos=i
क्रुद्धा क्रुध् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
उरगाः उरग pos=n,g=m,c=1,n=p
तथा तथा pos=i
द्रोण द्रोण pos=n,comp=y
रथात् रथ pos=n,g=m,c=5,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
उत्पतन्ति उत्पत् pos=v,p=3,n=p,l=lat
तनु तनु pos=n,comp=y
छिदः छिद् pos=a,g=m,c=1,n=p