Original

तामस्य लघुतां द्रोणः समवेक्ष्य विशां पते ।प्रहस्य सहसाविध्यद्विंशत्या शिनिपुंगवम् ॥ ७ ॥

Segmented

ताम् अस्य लघु-ताम् द्रोणः समवेक्ष्य विशाम् पते प्रहस्य सहसा अविध्यत् विंशत्या शिनिपुंगवम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
लघु लघु pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
समवेक्ष्य समवेक्ष् pos=vi
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
प्रहस्य प्रहस् pos=vi
सहसा सहस् pos=n,g=n,c=3,n=s
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
विंशत्या विंशति pos=n,g=f,c=3,n=s
शिनिपुंगवम् शिनिपुंगव pos=n,g=m,c=2,n=s