Original

तान्द्रोणचापनिर्मुक्तान्दाशार्हः पततः शरान् ।द्वाभ्यां द्वाभ्यां सुपुङ्खाभ्यां चिच्छेद परमास्त्रवित् ॥ ६ ॥

Segmented

तान् द्रोण-चाप-निर्मुक्तान् दाशार्हः पततः शरान्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
द्रोण द्रोण pos=n,comp=y
चाप चाप pos=n,comp=y
निर्मुक्तान् निर्मुच् pos=va,g=m,c=2,n=p,f=part
दाशार्हः दाशार्ह pos=n,g=m,c=1,n=s
पततः पत् pos=va,g=m,c=2,n=p,f=part
शरान् शर pos=n,g=m,c=2,n=p