Original

ततोऽस्य बाणानपरानिन्द्राशनिसमस्वनान् ।भारद्वाजोऽन्तरप्रेक्षी प्रेषयामास संयुगे ॥ ५ ॥

Segmented

ततो ऽस्य बाणान् अपरान् इन्द्र-अशनि-सम-स्वनान् भारद्वाजो अन्तर-प्रेक्षी प्रेषयामास संयुगे

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
बाणान् बाण pos=n,g=m,c=2,n=p
अपरान् अपर pos=n,g=m,c=2,n=p
इन्द्र इन्द्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
स्वनान् स्वन pos=n,g=m,c=2,n=p
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
अन्तर अन्तर pos=n,comp=y
प्रेक्षी प्रेक्षिन् pos=a,g=m,c=1,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
संयुगे संयुग pos=n,g=n,c=7,n=s