Original

तैर्ललाटार्पितैर्बाणैर्युयुधानस्त्वजिह्मगैः ।व्यरोचत महाराज त्रिशृङ्ग इव पर्वतः ॥ ४ ॥

Segmented

तैः ललाट-अर्पितैः बाणैः युयुधानः तु अजिह्मगैः व्यरोचत महा-राज त्रि-शृङ्गः इव पर्वतः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
ललाट ललाट pos=n,comp=y
अर्पितैः अर्पय् pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
युयुधानः युयुधान pos=n,g=m,c=1,n=s
तु तु pos=i
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
त्रि त्रि pos=n,comp=y
शृङ्गः शृङ्ग pos=n,g=m,c=1,n=s
इव इव pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s