Original

निवार्य पाण्डुपाञ्चालान्द्रोणाग्निः प्रदहन्निव ।तस्थौ क्रोधाग्निसंदीप्तः कालसूर्य इवोदितः ॥ ३५ ॥

Segmented

निवार्य पाण्डु-पाञ्चालान् द्रोण-अग्निः प्रदहन्न् इव तस्थौ क्रोध-अग्नि-संदीप्तः कालसूर्य इव उदितः

Analysis

Word Lemma Parse
निवार्य निवारय् pos=vi
पाण्डु पाण्डु pos=n,comp=y
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
द्रोण द्रोण pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
प्रदहन्न् प्रदह् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
तस्थौ स्था pos=v,p=3,n=s,l=lit
क्रोध क्रोध pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
संदीप्तः संदीप् pos=va,g=m,c=1,n=s,f=part
कालसूर्य कालसूर्य pos=n,g=m,c=1,n=s
इव इव pos=i
उदितः उदि pos=va,g=m,c=1,n=s,f=part