Original

पाण्डुपाञ्चालसंभग्नं व्यूहमालोक्य वीर्यवान् ।शैनेये नाकरोद्यत्नं व्यूहस्यैवाभिरक्षणे ॥ ३४ ॥

Segmented

पाण्डु-पाञ्चाल-संभग्नम् व्यूहम् आलोक्य वीर्यवान् शैनेये न अकरोत् यत्नम् व्यूहस्य एव अभिरक्षणे

Analysis

Word Lemma Parse
पाण्डु पाण्डु pos=n,comp=y
पाञ्चाल पाञ्चाल pos=n,comp=y
संभग्नम् सम्भञ्ज् pos=va,g=m,c=2,n=s,f=part
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
आलोक्य आलोकय् pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
शैनेये शैनेय pos=n,g=m,c=7,n=s
pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
यत्नम् यत्न pos=n,g=m,c=2,n=s
व्यूहस्य व्यूह pos=n,g=m,c=6,n=s
एव एव pos=i
अभिरक्षणे अभिरक्षण pos=n,g=m,c=7,n=s