Original

व्यूहस्यैव पुनर्द्वारं गत्वा द्रोणो व्यवस्थितः ।वातायमानैस्तैरश्वैर्हृतो वृष्णिशरार्दितैः ॥ ३३ ॥

Segmented

व्यूहस्य एव पुनः द्वारम् गत्वा द्रोणो व्यवस्थितः वाताय् तैः अश्वैः हृतो वृष्णि-शर-अर्दितैः

Analysis

Word Lemma Parse
व्यूहस्य व्यूह pos=n,g=m,c=6,n=s
एव एव pos=i
पुनः पुनर् pos=i
द्वारम् द्वार pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
द्रोणो द्रोण pos=n,g=m,c=1,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part
वाताय् वाताय् pos=va,g=m,c=3,n=p,f=part
तैः तद् pos=n,g=m,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
हृतो हृ pos=va,g=m,c=1,n=s,f=part
वृष्णि वृष्णि pos=n,comp=y
शर शर pos=n,comp=y
अर्दितैः अर्दय् pos=va,g=m,c=3,n=p,f=part