Original

तान्दृष्ट्वा प्रद्रुतान्सर्वान्सात्वतेन शरार्दितान् ।प्रभग्नं पुनरेवासीत्तव सैन्यं समाकुलम् ॥ ३२ ॥

Segmented

तान् दृष्ट्वा प्रद्रुतान् सर्वान् सात्वतेन शर-अर्दितान् प्रभग्नम् पुनः एव आसीत् तव सैन्यम् समाकुलम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
प्रद्रुतान् प्रद्रु pos=va,g=m,c=2,n=p,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
सात्वतेन सात्वत pos=n,g=m,c=3,n=s
शर शर pos=n,comp=y
अर्दितान् अर्दय् pos=va,g=m,c=2,n=p,f=part
प्रभग्नम् प्रभञ्ज् pos=va,g=n,c=1,n=s,f=part
पुनः पुनर् pos=i
एव एव pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तव त्वद् pos=n,g=,c=6,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
समाकुलम् समाकुल pos=a,g=n,c=1,n=s