Original

अभिद्रवत गृह्णीत हयान्द्रोणस्य धावत ।इति स्म चुक्रुशुः सर्वे राजपुत्राः सराजकाः ॥ ३० ॥

Segmented

अभिद्रवत गृह्णीत हयान् द्रोणस्य धावत इति स्म चुक्रुशुः सर्वे राज-पुत्राः स राजकाः

Analysis

Word Lemma Parse
अभिद्रवत अभिद्रु pos=v,p=2,n=p,l=lot
गृह्णीत ग्रह् pos=v,p=2,n=p,l=lot
हयान् हय pos=n,g=m,c=2,n=p
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
धावत धाव् pos=v,p=2,n=p,l=lot
इति इति pos=i
स्म स्म pos=i
चुक्रुशुः क्रुश् pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
राजकाः राजक pos=n,g=m,c=1,n=p