Original

ततो द्रोणः शिनेः पौत्रं चित्रैः सर्वायसैः शरैः ।त्रिभिराशीविषाकारैर्ललाटे समविध्यत ॥ ३ ॥

Segmented

ततो द्रोणः शिनेः पौत्रम् चित्रैः सर्व-आयसैः शरैः त्रिभिः आशीविष-आकारैः ललाटे समविध्यत

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
शिनेः शिनि pos=n,g=m,c=6,n=s
पौत्रम् पौत्र pos=n,g=m,c=2,n=s
चित्रैः चित्र pos=a,g=m,c=3,n=p
सर्व सर्व pos=n,comp=y
आयसैः आयस pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
आशीविष आशीविष pos=n,comp=y
आकारैः आकार pos=n,g=m,c=3,n=p
ललाटे ललाट pos=n,g=n,c=7,n=s
समविध्यत संव्यध् pos=v,p=3,n=s,l=lan