Original

स रथः प्रद्रुतः संख्ये मण्डलानि सहस्रशः ।चकार राजतो राजन्भ्राजमान इवांशुमान् ॥ २९ ॥

Segmented

स रथः प्रद्रुतः संख्ये मण्डलानि सहस्रशः चकार राजतो राजन् भ्राजमान इव अंशुमान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रथः रथ pos=n,g=m,c=1,n=s
प्रद्रुतः प्रद्रु pos=va,g=m,c=1,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
मण्डलानि मण्डल pos=n,g=n,c=2,n=p
सहस्रशः सहस्रशस् pos=i
चकार कृ pos=v,p=3,n=s,l=lit
राजतो राजन् pos=n,g=m,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भ्राजमान भ्राज् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अंशुमान् अंशुमन्त् pos=n,g=m,c=1,n=s