Original

ततो द्रोणस्य यन्तारं निपात्यैकेषुणा भुवि ।अश्वान्व्यद्रावयद्बाणैर्हतसूतान्महात्मनः ॥ २८ ॥

Segmented

ततो द्रोणस्य यन्तारम् निपात्य एक-इष्वा भुवि अश्वान् व्यद्रावयद् बाणैः हत-सूतान् महात्मनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
यन्तारम् यन्तृ pos=n,g=m,c=2,n=s
निपात्य निपातय् pos=vi
एक एक pos=n,comp=y
इष्वा इषु pos=n,g=m,c=3,n=s
भुवि भू pos=n,g=f,c=7,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
व्यद्रावयद् विद्रावय् pos=v,p=3,n=s,l=lan
बाणैः बाण pos=n,g=m,c=3,n=p
हत हन् pos=va,comp=y,f=part
सूतान् सूत pos=n,g=m,c=2,n=p
महात्मनः महात्मन् pos=a,g=m,c=2,n=p