Original

निर्विद्धस्तु शरैर्घोरैरक्रुध्यत्सात्यकिर्भृशम् ।सायकान्व्यसृजच्चापि वीरो रुक्मरथं प्रति ॥ २७ ॥

Segmented

निर्विद्धः तु शरैः घोरैः अक्रुध्यत् सात्यकिः भृशम् सायकान् व्यसृजत् च अपि वीरो रुक्मरथम् प्रति

Analysis

Word Lemma Parse
निर्विद्धः निर्व्यध् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
शरैः शर pos=n,g=m,c=3,n=p
घोरैः घोर pos=a,g=m,c=3,n=p
अक्रुध्यत् क्रुध् pos=v,p=3,n=s,l=lan
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
सायकान् सायक pos=n,g=m,c=2,n=p
व्यसृजत् विसृज् pos=v,p=3,n=s,l=lan
pos=i
अपि अपि pos=i
वीरो वीर pos=n,g=m,c=1,n=s
रुक्मरथम् रुक्मरथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i