Original

तस्य द्रोणः शरान्पञ्च प्रेषयामास भारत ।ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ॥ २६ ॥

Segmented

तस्य द्रोणः शरान् पञ्च प्रेषयामास भारत ते तस्य कवचम् भित्त्वा पपुः शोणितम् आहवे

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
शरान् शर pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s
ते तद् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
कवचम् कवच pos=n,g=n,c=2,n=s
भित्त्वा भिद् pos=vi
पपुः पा pos=v,p=3,n=p,l=lit
शोणितम् शोणित pos=n,g=n,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s