Original

ततः शरशतेनैव युयुधानो महारथः ।अविध्यद्ब्राह्मणं संख्ये हृष्टरूपो विशां पते ॥ २५ ॥

Segmented

ततः शर-शतेन एव युयुधानो महा-रथः अविध्यद् ब्राह्मणम् संख्ये हृष्ट-रूपः विशाम् पते

Analysis

Word Lemma Parse
ततः ततस् pos=i
शर शर pos=n,comp=y
शतेन शत pos=n,g=n,c=3,n=s
एव एव pos=i
युयुधानो युयुधान pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
अविध्यद् व्यध् pos=v,p=3,n=s,l=lan
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
हृष्ट हृष् pos=va,comp=y,f=part
रूपः रूप pos=n,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s