Original

चकार सात्यकी राजंस्तत्र कर्मातिमानुषम् ।अयोधयच्च यद्द्रोणं रश्मीञ्जग्राह च स्वयम् ॥ २४ ॥

Segmented

चकार सात्यकी राजन् तत्र कर्म अति मानुषम् अयोधयत् च यद् द्रोणम् रश्मीञ् जग्राह च स्वयम्

Analysis

Word Lemma Parse
चकार कृ pos=v,p=3,n=s,l=lit
सात्यकी सात्यकि pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
अति अति pos=i
मानुषम् मानुष pos=a,g=n,c=2,n=s
अयोधयत् योधय् pos=v,p=3,n=s,l=lan
pos=i
यद् यत् pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
रश्मीञ् रश्मि pos=n,g=m,c=2,n=p
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
pos=i
स्वयम् स्वयम् pos=i