Original

मुमोह सारथिस्तस्य रथशक्त्या समाहतः ।स रथोपस्थमासाद्य मुहूर्तं संन्यषीदत ॥ २३ ॥

Segmented

मुमोह सारथिः तस्य रथ-शक्त्या समाहतः स रथोपस्थम् आसाद्य मुहूर्तम् संन्यषीदत

Analysis

Word Lemma Parse
मुमोह मुह् pos=v,p=3,n=s,l=lit
सारथिः सारथि pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
रथ रथ pos=n,comp=y
शक्त्या शक्ति pos=n,g=f,c=3,n=s
समाहतः समाहन् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
रथोपस्थम् रथोपस्थ pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
संन्यषीदत संनिषद् pos=v,p=3,n=s,l=lan