Original

द्रोणोऽपि समरे राजन्माधवस्य महद्धनुः ।अर्धचन्द्रेण चिच्छेद रथशक्त्या च सारथिम् ॥ २२ ॥

Segmented

द्रोणो ऽपि समरे राजन् माधवस्य महद् धनुः

Analysis

Word Lemma Parse
द्रोणो द्रोण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
माधवस्य माधव pos=n,g=m,c=6,n=s
महद् महत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s