Original

ततो द्रोणं शिनेः पौत्रो राजन्विव्याध पत्रिणा ।दक्षिणं भुजमासाद्य पीडयन्भरतर्षभ ॥ २१ ॥

Segmented

ततो द्रोणम् शिनेः पौत्रो राजन् विव्याध पत्रिणा दक्षिणम् भुजम् आसाद्य पीडयन् भरत-ऋषभ

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
शिनेः शिनि pos=n,g=m,c=6,n=s
पौत्रो पौत्र pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पत्रिणा पत्त्रिन् pos=n,g=m,c=3,n=s
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
भुजम् भुज pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
पीडयन् पीडय् pos=va,g=m,c=1,n=s,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s