Original

अनासाद्य तु शैनेयं सा शक्तिः कालसंनिभा ।भित्त्वा रथं जगामोग्रा धरणीं दारुणस्वना ॥ २० ॥

Segmented

अन् आसाद्य तु शैनेयम् सा शक्तिः काल-सन्निभा भित्त्वा रथम् जगाम उग्रा धरणीम् दारुण-स्वना

Analysis

Word Lemma Parse
अन् अन् pos=i
आसाद्य आसादय् pos=vi
तु तु pos=i
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
काल काल pos=n,comp=y
सन्निभा संनिभ pos=a,g=f,c=1,n=s
भित्त्वा भिद् pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
उग्रा उग्र pos=a,g=f,c=1,n=s
धरणीम् धरणी pos=n,g=f,c=2,n=s
दारुण दारुण pos=a,comp=y
स्वना स्वन pos=n,g=f,c=1,n=s