Original

स संप्रहारस्तुमुलो द्रोणसात्वतयोरभूत् ।पश्यतां सर्वसैन्यानां बलिवासवयोरिव ॥ २ ॥

Segmented

स सम्प्रहारः तुमुलः द्रोण-सात्वतयोः अभूत् पश्यताम् सर्व-सैन्यानाम् बलि-वासवयोः इव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सम्प्रहारः सम्प्रहार pos=n,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
द्रोण द्रोण pos=n,comp=y
सात्वतयोः सात्वत pos=n,g=m,c=6,n=d
अभूत् भू pos=v,p=3,n=s,l=lun
पश्यताम् दृश् pos=va,g=n,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
बलि बलि pos=n,comp=y
वासवयोः वासव pos=n,g=m,c=6,n=d
इव इव pos=i