Original

स विद्ध्वा समरे द्रोणं सिंहनादममुञ्चत ।तं वै न ममृषे द्रोणः सर्वशस्त्रभृतां वरः ॥ १८ ॥

Segmented

स विद्ध्वा समरे द्रोणम् सिंहनादम् अमुञ्चत तम् वै न ममृषे द्रोणः सर्व-शस्त्रभृताम् वरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विद्ध्वा व्यध् pos=vi
समरे समर pos=n,g=n,c=7,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
अमुञ्चत मुच् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
pos=i
ममृषे मृष् pos=v,p=3,n=s,l=lit
द्रोणः द्रोण pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s