Original

अथान्यद्धनुरादाय सात्यकिः सत्यविक्रमः ।विव्याध बहुभिर्वीरं भारद्वाजं शिलाशितैः ॥ १७ ॥

Segmented

अथ अन्यत् धनुः आदाय सात्यकिः सत्य-विक्रमः विव्याध बहुभिः वीरम् भारद्वाजम् शिला-शितैः

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
बहुभिः बहु pos=a,g=m,c=3,n=p
वीरम् वीर pos=n,g=m,c=2,n=s
भारद्वाजम् भारद्वाज pos=n,g=m,c=2,n=s
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part