Original

तामापतन्तीं सहसा पट्टबद्धामयस्मयीम् ।न्यवारयच्छरैर्द्रोणो बहुभिर्बहुरूपिभिः ॥ १६ ॥

Segmented

ताम् आपतन्तीम् सहसा पट्ट-बद्धाम् अयस्मयीम् न्यवारयत् शरैः द्रोणो बहुभिः बहु-रूपिभिः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
आपतन्तीम् आपत् pos=va,g=f,c=2,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
पट्ट पट्ट pos=n,comp=y
बद्धाम् बन्ध् pos=va,g=f,c=2,n=s,f=part
अयस्मयीम् अयस्मय pos=a,g=f,c=2,n=s
न्यवारयत् निवारय् pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p
द्रोणो द्रोण pos=n,g=m,c=1,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
बहु बहु pos=a,comp=y
रूपिभिः रूपिन् pos=a,g=m,c=3,n=p