Original

सात्यकिस्तु ततः क्रुद्धो धनुस्त्यक्त्वा महारथः ।गदां जग्राह महतीं भारद्वाजाय चाक्षिपत् ॥ १५ ॥

Segmented

सात्यकिः तु ततः क्रुद्धो धनुः त्यक्त्वा महा-रथः गदाम् जग्राह महतीम् भारद्वाजाय च अक्षिपत्

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
महतीम् महत् pos=a,g=f,c=2,n=s
भारद्वाजाय भारद्वाज pos=n,g=m,c=4,n=s
pos=i
अक्षिपत् क्षिप् pos=v,p=3,n=s,l=lan