Original

लाघवं युयुधानस्य दृष्ट्वा द्रोणो महारथः ।सप्तत्या सात्यकिं विद्ध्वा तुरगांश्च त्रिभिस्त्रिभिः ।ध्वजमेकेन विव्याध माधवस्य रथे स्थितम् ॥ १३ ॥

Segmented

लाघवम् युयुधानस्य दृष्ट्वा द्रोणो महा-रथः सप्तत्या सात्यकिम् विद्ध्वा तुरगान् च त्रिभिः त्रिभिः ध्वजम् एकेन विव्याध माधवस्य रथे स्थितम्

Analysis

Word Lemma Parse
लाघवम् लाघव pos=n,g=n,c=2,n=s
युयुधानस्य युयुधान pos=n,g=m,c=6,n=s
दृष्ट्वा दृश् pos=vi
द्रोणो द्रोण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
तुरगान् तुरग pos=n,g=m,c=2,n=p
pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
एकेन एक pos=n,g=m,c=3,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
माधवस्य माधव pos=n,g=m,c=6,n=s
रथे रथ pos=n,g=m,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part