Original

सात्यकिस्तु ततो द्रोणं नवभिर्नतपर्वभिः ।आजघान भृशं क्रुद्धो ध्वजं च निशितैः शरैः ।सारथिं च शतेनैव भारद्वाजस्य पश्यतः ॥ १२ ॥

Segmented

सात्यकिः तु ततो द्रोणम् नवभिः नत-पर्वभिः आजघान भृशम् क्रुद्धो ध्वजम् च निशितैः शरैः सारथिम् च शतेन एव भारद्वाजस्य पश्यतः

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
तु तु pos=i
ततो ततस् pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
नत नम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
भृशम् भृशम् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
शतेन शत pos=n,g=n,c=3,n=s
एव एव pos=i
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part