Original

लाघवाद्द्विजमुख्यस्य सात्वतस्य च मारिष ।विशेषं नाध्यगच्छाम समावास्तां नरर्षभौ ॥ ११ ॥

Segmented

लाघवाद् द्विजमुख्यस्य सात्वतस्य च मारिष विशेषम् न अध्यगच्छाम समौ आस्ताम् नर-ऋषभौ

Analysis

Word Lemma Parse
लाघवाद् लाघव pos=n,g=n,c=5,n=s
द्विजमुख्यस्य द्विजमुख्य pos=n,g=m,c=6,n=s
सात्वतस्य सात्वत pos=n,g=m,c=6,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
विशेषम् विशेष pos=n,g=m,c=2,n=s
pos=i
अध्यगच्छाम अधिगम् pos=v,p=1,n=p,l=lan
समौ सम pos=n,g=m,c=1,n=d
आस्ताम् अस् pos=v,p=3,n=d,l=lan
नर नर pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d