Original

तथैव युयुधानेन सृष्टाः शतसहस्रशः ।अवाकिरन्द्रोणरथं शरा रुधिरभोजनाः ॥ १० ॥

Segmented

तथा एव युयुधानेन सृष्टाः शत-सहस्रशस् अवाकिरन् द्रोण-रथम् शरा रुधिर-भोजनाः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
युयुधानेन युयुधान pos=n,g=m,c=3,n=s
सृष्टाः सृज् pos=va,g=m,c=1,n=p,f=part
शत शत pos=n,comp=y
सहस्रशस् सहस्रशस् pos=i
अवाकिरन् अवकृ pos=v,p=3,n=p,l=lan
द्रोण द्रोण pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
शरा शर pos=n,g=m,c=1,n=p
रुधिर रुधिर pos=n,comp=y
भोजनाः भोजन pos=n,g=m,c=1,n=p