Original

संजय उवाच ।काल्यमानेषु सैन्येषु शैनेयेन ततस्ततः ।भारद्वाजः शरव्रातैर्महद्भिः समवाकिरत् ॥ १ ॥

Segmented

संजय उवाच काल्यमानेषु सैन्येषु शैनेयेन ततस् ततस् भारद्वाजः शर-व्रातैः महद्भिः समवाकिरत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
काल्यमानेषु कालय् pos=va,g=n,c=7,n=p,f=part
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
शैनेयेन शैनेय pos=n,g=m,c=3,n=s
ततस् ततस् pos=i
ततस् ततस् pos=i
भारद्वाजः भारद्वाज pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
महद्भिः महत् pos=a,g=m,c=3,n=p
समवाकिरत् समवकृ pos=v,p=3,n=s,l=lan