Original

ततो रुक्माङ्गदं चापं विधुन्वानो महारथः ।अभ्ययात्सात्यकिस्तूर्णं पुत्रं तव महारथम् ॥ ९ ॥

Segmented

ततो रुक्म-अङ्गदम् चापम् विधुन्वानो महा-रथः अभ्ययात् सात्यकिः तूर्णम् पुत्रम् तव महा-रथम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
रुक्म रुक्म pos=n,comp=y
अङ्गदम् अङ्गद pos=n,g=n,c=2,n=s
चापम् चाप pos=n,g=n,c=2,n=s
विधुन्वानो विधू pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s