Original

दुर्मर्षणं द्वादशभिश्चतुर्भिश्च विविंशतिम् ।सत्यव्रतं च नवभिर्विजयं दशभिः शरैः ॥ ८ ॥

Segmented

दुर्मर्षणम् द्वादशभिः चतुर्भिः च विविंशतिम् सत्यव्रतम् च नवभिः विजयम् दशभिः शरैः

Analysis

Word Lemma Parse
दुर्मर्षणम् दुर्मर्षण pos=n,g=m,c=2,n=s
द्वादशभिः द्वादशन् pos=n,g=m,c=3,n=p
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
pos=i
विविंशतिम् विविंशति pos=n,g=m,c=2,n=s
सत्यव्रतम् सत्यव्रत pos=n,g=m,c=2,n=s
pos=i
नवभिः नवन् pos=n,g=m,c=3,n=p
विजयम् विजय pos=n,g=m,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p