Original

भारद्वाजं त्रिभिर्बाणैर्दुःसहं नवभिस्तथा ।विकर्णं पञ्चविंशत्या चित्रसेनं च सप्तभिः ॥ ७ ॥

Segmented

भारद्वाजम् त्रिभिः बाणैः दुःसहम् नवभिः तथा विकर्णम् पञ्चविंशत्या चित्रसेनम् च सप्तभिः

Analysis

Word Lemma Parse
भारद्वाजम् भारद्वाज pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
दुःसहम् दुःसह pos=n,g=m,c=2,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
तथा तथा pos=i
विकर्णम् विकर्ण pos=n,g=m,c=2,n=s
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
चित्रसेनम् चित्रसेन pos=n,g=m,c=2,n=s
pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p