Original

सर्वतः प्रतिविद्धस्तु तव पुत्रैर्महारथैः ।तान्प्रत्यविध्यच्छैनेयः पृथक्पृथगजिह्मगैः ॥ ६ ॥

Segmented

सर्वतः प्रतिविद्धः तु तव पुत्रैः महा-रथैः तान् प्रत्यविध्यत् शैनेयः पृथक् पृथग् अजिह्मगैः

Analysis

Word Lemma Parse
सर्वतः सर्वतस् pos=i
प्रतिविद्धः प्रतिव्यध् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
तान् तद् pos=n,g=m,c=2,n=p
प्रत्यविध्यत् प्रतिव्यध् pos=v,p=3,n=s,l=lan
शैनेयः शैनेय pos=n,g=m,c=1,n=s
पृथक् पृथक् pos=i
पृथग् पृथक् pos=i
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p