Original

दुर्योधनश्च महता शरवर्षेण माधवम् ।अपीडयद्रणे राजञ्शूराश्चान्ये महारथाः ॥ ५ ॥

Segmented

दुर्योधनः च महता शर-वर्षेण माधवम् अपीडयद् रणे राजञ् शूरासः च अन्ये महा-रथाः

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
pos=i
महता महत् pos=a,g=m,c=3,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
माधवम् माधव pos=n,g=m,c=2,n=s
अपीडयद् पीडय् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
शूरासः शूर pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p