Original

समाश्वास्य च हार्दिक्यो गृह्य चान्यन्महद्धनुः ।तस्थौ तत्रैव बलवान्वारयन्युधि पाण्डवान् ॥ ४४ ॥

Segmented

समाश्वास्य च हार्दिक्यो गृह्य च अन्यत् महत् धनुः तस्थौ तत्र एव बलवान् वारयन् युधि पाण्डवान्

Analysis

Word Lemma Parse
समाश्वास्य समाश्वासय् pos=vi
pos=i
हार्दिक्यो हार्दिक्य pos=n,g=m,c=1,n=s
गृह्य ग्रह् pos=vi
pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
एव एव pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
वारयन् वारय् pos=va,g=m,c=1,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p